sutta » sn » sn35 » Saṁyutta Nikāya 35.13

Translators: sujato

Linked Discourses 35.13

2. Yamakavagga
2. Pairs

Paṭhamapubbesambodhasutta

Before My Awakening (Interior)

Sāvatthinidānaṁ.
At Sāvatthī.

“Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
“Mendicants, before my awakening—when I was still unawakened but intent on awakening—I thought:

‘ko nu kho cakkhussa assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to the eye …

Ko sotassa …pe…
ear …

ko ghānassa …
nose …

ko jivhāya …
tongue …

ko kāyassa …
body …

ko manassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and mind?’

Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:

‘yaṁ kho cakkhuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ cakkhussa assādo.
‘The pleasure and happiness that arise from the eye: this is its gratification.

Yaṁ cakkhuṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ cakkhussa ādīnavo.
That the eye is impermanent, suffering, and perishable: this is its drawback.

Yo cakkhusmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ cakkhussa nissaraṇaṁ.
Removing and giving up desire and greed for the eye: this is its escape.

Yaṁ sotaṁ …pe…
The pleasure and happiness that arise from the ear …

yaṁ ghānaṁ …pe…
nose …

yaṁ jivhaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ jivhāya assādo.
tongue …

Yaṁ jivhā aniccā dukkhā vipariṇāmadhammā, ayaṁ jivhāya ādīnavo.

Yo jivhāya chandarāgavinayo chandarāgappahānaṁ, idaṁ jivhāya nissaraṇaṁ.

Yaṁ kāyaṁ …pe…
body …

yaṁ manaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ manassa assādo.
mind: this is its gratification.

Yaṁ mano anicco dukkho vipariṇāmadhammo, ayaṁ manassa ādīnavo.
That the mind is impermanent, suffering, and perishable: this is its drawback.

Yo manasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ manassa nissaraṇan’ti.
Removing and giving up desire and greed for the mind: this is its escape.’

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand these six interior sense fields’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

Yato ca khvāhaṁ, bhikkhave, imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
But when I did truly understand these six interior sense fields’ gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

Ñāṇañca pana me dassanaṁ udapādi:
Knowledge and vision arose in me:

‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’”ti.
‘My freedom is unshakable; this is my last rebirth; now there’ll be no more future lives.’”

Paṭhamaṁ.