sutta » sn » sn35 » Saṁyutta Nikāya 35.52

Translators: sujato

Linked Discourses 35.52

5. Sabbaaniccavagga
5. All is Impermanent

Upassaṭṭhasutta

Disturbed

“Sabbaṁ, bhikkhave, upassaṭṭhaṁ.
“Mendicants, all is disturbed.

Kiñca, bhikkhave, sabbaṁ upassaṭṭhaṁ?
And what is the all that is disturbed?

Cakkhu, bhikkhave, upassaṭṭhaṁ, rūpā upassaṭṭhā, cakkhuviññāṇaṁ upassaṭṭhaṁ, cakkhusamphasso upassaṭṭho.
The eye, sights, eye consciousness, and eye contact are disturbed.

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ …pe…
And the pleasant, painful, or neutral feeling that arises conditioned by eye contact is also disturbed.

jivhā upassaṭṭhā, rasā upassaṭṭhā, jivhāviññāṇaṁ upassaṭṭhaṁ, jivhāsamphasso upassaṭṭho.
The ear … nose … tongue …

Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.

Kāyo upassaṭṭho …
body …

mano upassaṭṭho, dhammā upassaṭṭhā, manoviññāṇaṁ upassaṭṭhaṁ, manosamphasso upassaṭṭho.
The mind, ideas, mind consciousness, and mind contact are disturbed.

Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.
And the pleasant, painful, or neutral feeling that arises conditioned by mind contact is also disturbed.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati.
Seeing this, a learned noble disciple grows disillusioned …

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati …pe…

manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati.

Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.

Nibbindaṁ virajjati; virāgā vimuccati; vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.

‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānātī”ti.
They understand: ‘Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is no return to any state of existence.’”

Dasamaṁ.

Sabbaaniccavaggo pañcamo.

Tassuddānaṁ

Aniccaṁ dukkhaṁ anattā,

abhiññeyyaṁ pariññeyyaṁ;

Pahātabbaṁ sacchikātabbaṁ,

abhiññeyyapariññeyyaṁ;

Upaddutaṁ upassaṭṭhaṁ,

vaggo tena pavuccatīti.

Saḷāyatanavagge paṭhamapaṇṇāsako samatto.

Tassa vagguddānaṁ

Aniccavaggaṁ yamakaṁ,

Sabbaṁ vaggaṁ jātidhammaṁ;

Aniccavaggena paññāsaṁ,

Pañcamo tena pavuccatīti.