sutta » sn » sn35 » Saṁyutta Nikāya 35.55

Translators: sujato

Linked Discourses 35.55

6. Avijjāvagga
6. Ignorance

Saṁyojanasamugghātasutta

Uprooting the Fetters

“Kathaṁ nu kho, bhante, jānato, kathaṁ passato saṁyojanā samugghātaṁ gacchantī”ti?
“Sir, how does one know and see so that the fetters are uprooted?”

“Cakkhuṁ kho, bhikkhu, anattato jānato passato saṁyojanā samugghātaṁ gacchanti.
“Mendicant, knowing and seeing the eye as not-self, the fetters are uprooted …”

Rūpe anattato …

cakkhuviññāṇaṁ …

cakkhusamphassaṁ …

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saṁyojanā samugghātaṁ gacchanti.

Sotaṁ …

ghānaṁ …

jivhaṁ …

kāyaṁ …

manaṁ …

dhamme …

manoviññāṇaṁ …

manosamphassaṁ …

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saṁyojanā samugghātaṁ gacchanti.

Evaṁ kho, bhikkhu, jānato evaṁ passato saṁyojanā samugghātaṁ gacchantī”ti.

Tatiyaṁ.