sutta » sn » sn35 » Saṁyutta Nikāya 35.59

Translators: sujato

Linked Discourses 35.59

6. Avijjāvagga
6. Ignorance

Anusayasamugghātasutta

Uprooting Tendencies

“Kathaṁ nu kho …pe…
“Sir, how does one know and see so that the underlying tendencies are uprooted?” …

anusayā samugghātaṁ gacchantī”ti?

“Cakkhuṁ kho, bhikkhu, anattato jānato passato anusayā samugghātaṁ gacchanti …pe…

sotaṁ …

ghānaṁ …

jivhaṁ …

kāyaṁ …

manaṁ …

dhamme …

manoviññāṇaṁ …

manosamphassaṁ …

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato anusayā samugghātaṁ gacchanti.

Evaṁ kho, bhikkhu, jānato evaṁ passato anusayā samugghātaṁ gacchantī”ti.

Sattamaṁ.