sutta » sn » sn35 » Saṁyutta Nikāya 35.77

Translators: sujato

Linked Discourses 35.77

8. Gilānavagga
8. Sick

Rādhadukkhasutta

With Rādha on Suffering

“Yaṁ kho, rādha, dukkhaṁ tatra te chando pahātabbo.
“Rādha, you should give up desire for what is suffering. …”

Kiñca, rādha, dukkhaṁ?

Cakkhu kho, rādha, dukkhaṁ. Tatra te chando pahātabbo.

Rūpā …

cakkhuviññāṇaṁ …

cakkhusamphasso …

yampidaṁ cakkhusamphassa …pe… adukkhamasukhaṁ vā tampi dukkhaṁ. Tatra te chando pahātabbo …pe…

mano dukkho …

dhammā …

manoviññāṇaṁ …

manosamphasso …

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ. Tatra te chando pahātabbo.

Yaṁ kho, rādha, dukkhaṁ tatra te chando pahātabbo”ti.

Catutthaṁ.