sutta » sn » sn35 » Saṁyutta Nikāya 35.174–176

Translators: sujato

Linked Discourses 35.174–176

17. Saṭṭhipeyyālavagga
17. Sixty Abbreviated Texts

Anattachandādisutta

Desire, Etc. for the Not-Self Interior

“Yo, bhikkhave, anattā, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
“Mendicants, you should give up desire … greed … desire and greed for what is not-self.

Ko ca, bhikkhave, anattā?
And what is not-self?

Cakkhu, bhikkhave, anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo …pe…
The eye, ear, nose, tongue, body, and mind are not-self …”

jivhā anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo …pe…

mano anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Yo, bhikkhave, anattā tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.