sutta » sn » sn35 » Saṁyutta Nikāya 35.177–179

Translators: sujato

Linked Discourses 35.177–179

17. Saṭṭhipeyyālavagga
17. Sixty Abbreviated Texts

Bāhirāniccachandādisutta

Desire, Etc. for the Impermanent Exterior

“Yaṁ, bhikkhave, aniccaṁ, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
“Mendicants, you should give up desire … greed … desire and greed for what is impermanent.

Kiñca, bhikkhave, aniccaṁ?
And what is impermanent?

Rūpā, bhikkhave, aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Sights,

Saddā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
sounds,

Gandhā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
smells,

Rasā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
tastes,

Phoṭṭhabbā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
touches,

Dhammā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
and ideas are impermanent …”

Yaṁ, bhikkhave, aniccaṁ tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.