sutta » sn » sn35 » Saṁyutta Nikāya 35.206

Translators: sujato

Linked Discourses 35.206

17. Saṭṭhipeyyālavagga
17. Sixty Abbreviated Texts

Ajjhattapaccuppannayadaniccasutta

The Interior and What’s Impermanent in the Present

“Cakkhu, bhikkhave, aniccaṁ paccuppannaṁ.
“Mendicants, in the present the eye, ear, nose, tongue, body, and mind are impermanent.

Yadaniccaṁ, taṁ dukkhaṁ.
What’s impermanent is suffering. …”

Yaṁ dukkhaṁ, tadanattā.

Yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ …pe…

jivhā aniccā paccuppannā.

Yadaniccaṁ, taṁ dukkhaṁ.

Yaṁ dukkhaṁ, tadanattā.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ …pe…

mano anicco paccuppanno.

Yadaniccaṁ taṁ dukkhaṁ.

Yaṁ dukkhaṁ tadanattā.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ …pe…

nāparaṁ itthattāyāti pajānātī”ti.