sutta » sn » sn35 » Saṁyutta Nikāya 35.207–209

Translators: sujato

Linked Discourses 35.207–209

17. Saṭṭhipeyyālavagga
17. Sixty Abbreviated Texts

Ajjhattātītādiyaṁdukkhasutta

The Interior and What’s Suffering in the Three Times

“Cakkhu, bhikkhave, dukkhaṁ atītaṁ anāgataṁ paccuppannaṁ.
“Mendicants, in the past … future … present the eye, ear, nose, tongue, body, and mind are suffering.

Yaṁ dukkhaṁ, tadanattā.
What’s suffering is not-self …”

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ …pe…

jivhā dukkhā …pe…

mano dukkho atīto anāgato paccuppanno.

Yaṁ dukkhaṁ, tadanattā.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ …pe…

nāparaṁ itthattāyāti pajānātī”ti.