sutta » sn » sn35 » Saṁyutta Nikāya 35.210–212

Translators: sujato

Linked Discourses 35.210–212

17. Saṭṭhipeyyālavagga
17. Sixty Abbreviated Texts

Ajjhattātītādiyadanattasutta

The Interior and What’s Not-Self in the Three Times

“Cakkhu, bhikkhave, anattā atītaṁ anāgataṁ paccuppannaṁ.
“Mendicants, in the past … future … present the eye, ear, nose, tongue, body, and mind are not-self.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ …pe…
And what’s not-self should be truly seen with right understanding like this: ‘This is not mine, I am not this, this is not my self.’ …”

jivhā anattā …pe…

mano anattā atīto anāgato paccuppanno.

Yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ …pe…

nāparaṁ itthattāyāti pajānātī”ti.