sutta » sn » sn35 » Saṁyutta Nikāya 35.213–215

Translators: sujato

Linked Discourses 35.213–215

17. Saṭṭhipeyyālavagga
17. Sixty Abbreviated Texts

Bāhirātītādiyadaniccasutta

The Exterior and What’s Impermanent in the Three Times

“Rūpā, bhikkhave, aniccā atītā anāgatā paccuppannā.
“Mendicants, in the past … future … present sights, sounds, smells, tastes, touches, and ideas are impermanent.

Yadaniccaṁ, taṁ dukkhaṁ.
What’s impermanent is suffering …”

Yaṁ dukkhaṁ, tadanattā.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Saddā …

gandhā …

rasā …

phoṭṭhabbā …

dhammā aniccā atītā anāgatā paccuppannā.

Yadaniccaṁ taṁ dukkhaṁ.

Yaṁ dukkhaṁ tadanattā.

Yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ …pe…

nāparaṁ itthattāyāti pajānātī”ti.