sutta » sn » sn55 » Saṁyutta Nikāya 55.27

Translators: sujato

Linked Discourses 55.27

3. Saraṇānivagga
3. About Sarakāni

Dutiyaanāthapiṇḍikasutta

With Anāthapiṇḍika (2nd)

Sāvatthinidānaṁ.
At Sāvatthī.

Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno.
Now at that time the householder Anāthapiṇḍika was sick, suffering, gravely ill.

Atha kho anāthapiṇḍiko gahapati aññataraṁ purisaṁ āmantesi:
Then he addressed a man,

“ehi tvaṁ, ambho purisa, yenāyasmā ānando tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda:
“Please, mister, go to Venerable Ānanda, and in my name bow with your head to his feet. Say to him:

‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.
‘Sir, the householder Anāthapiṇḍika is sick, suffering, gravely ill.

So āyasmato ānandassa pāde sirasā vandatī’ti.
He bows with his head to your feet.’

Evañca vadehi:
And then say:

‘sādhu kira, bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.
‘Sir, please visit him at his home out of compassion.’”

“Evaṁ, bhante”ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ ānandaṁ etadavoca:
“Yes, sir,” that man replied. He did as Anāthapiṇḍika asked.

“anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.

So āyasmato ānandassa pāde sirasā vandati.

Evañca vadati:

‘sādhu kira, bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.

Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
Ānanda consented with silence.

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando anāthapiṇḍikaṁ gahapatiṁ etadavoca:
Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, went to the home of the householder Anāthapiṇḍika. He sat down on the seat spread out and said to Anāthapiṇḍika,

“kacci te, gahapati, khamanīyaṁ, kacci yāpanīyaṁ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṁ paññāyati, no abhikkamo”ti?
“I hope you’re keeping well, householder; I hope you’re getting by. And I hope the pain is fading, not growing; that its fading, not its growing, is apparent.”

“Na me, bhante, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṁ paññāyati, no paṭikkamo”ti.
“Sir, I’m not keeping well, I’m not getting by. The pain is terrible and growing, not fading; its growing is evident, not its fading.”

“Catūhi kho, gahapati, dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.
“Householder, when an unlearned ordinary person has four things, they’re frightened and terrified, and fear what awaits them after death.

Katamehi catūhi?
What four?

Idha, gahapati, assutavā puthujjano buddhe appasādena samannāgato hoti.
Firstly, an unlearned ordinary person distrusts the Buddha.

Tañca panassa buddhe appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.
Seeing in themselves that distrust of the Buddha, they’re frightened and terrified, and fear what awaits them after death.

Puna caparaṁ, gahapati, assutavā puthujjano dhamme appasādena samannāgato hoti.
Furthermore, an unlearned ordinary person distrusts the teaching …

Tañca panassa dhamme appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

Puna caparaṁ, gahapati, assutavā puthujjano saṅghe appasādena samannāgato hoti.
Furthermore, an unlearned ordinary person distrusts the Saṅgha …

Tañca panassa saṅghe appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

Puna caparaṁ, gahapati, assutavā puthujjano dussīlyena samannāgato hoti.
Furthermore, an unlearned ordinary person has unethical conduct.

Tañca panassa dussīlyaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.
Seeing in themselves that unethical conduct, they’re frightened and terrified, and fear what awaits them after death.

Imehi kho, gahapati, catūhi dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.
When an unlearned ordinary person has these four things, they’re frightened and terrified, and fear what awaits them after death.

Catūhi kho, gahapati, dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.
When a learned noble disciple has four things, they’re not frightened or terrified, and don’t fear what awaits them after death.

Katamehi catūhi?
What four?

Idha, gahapati, sutavā ariyasāvako buddhe aveccappasādena samannāgato hoti—
Firstly, a noble disciple has experiential confidence in the Buddha …

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

Tañca panassa buddhe aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.
Seeing in themselves that experiential confidence in the Buddha, they’re not frightened or terrified, and don’t fear what awaits them after death.

Puna caparaṁ, gahapati, sutavā ariyasāvako dhamme aveccappasādena samannāgato hoti—
Furthermore, a noble disciple has experiential confidence in the teaching …

svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhīti.

Tañca panassa dhamme aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.

Puna caparaṁ, gahapati, sutavā ariyasāvako saṅghe aveccappasādena samannāgato hoti—
Furthermore, a noble disciple has experiential confidence in the Saṅgha …

suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassāti.

Tañca panassa saṅghe aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.

Puna caparaṁ, gahapati, sutavā ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.
Furthermore, a noble disciple’s ethical conduct is loved by the noble ones, unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.

Tāni ca panassa ariyakantāni sīlāni attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.
Seeing in themselves that ethical conduct loved by the noble ones, they’re not frightened or terrified, and don’t fear what awaits them after death.

Imehi kho, gahapati, catūhi dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayan”ti.
When a learned noble disciple has these four things, they’re not frightened or terrified, and don’t fear what awaits them after death.”

“Nāhaṁ, bhante ānanda, bhāyāmi.
“Honorable Ānanda, I am not afraid.

Kyāhaṁ bhāyissāmi.
What have I to fear?

Ahañhi, bhante, buddhe aveccappasādena samannāgato homi—
For I have experiential confidence in the Buddha …

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

Dhamme …pe…
the teaching …

saṅghe aveccappasādena samannāgato homi—
the Saṅgha …

suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassāti.

Yāni cimāni, bhante, bhagavatā gihisāmīcikāni sikkhāpadāni desitāni, nāhaṁ tesaṁ kiñci attani khaṇḍaṁ samanupassāmī”ti.
And of the training rules appropriate for laypeople taught by the Buddha, I don’t see any that I have broken.”

“Lābhā te, gahapati, suladdhaṁ te, gahapati.
“You’re fortunate, householder, so very fortunate!

Sotāpattiphalaṁ tayā, gahapati, byākatan”ti.
You have declared the fruit of stream-entry.”

Sattamaṁ.