sutta » sn » sn56 » Saṁyutta Nikāya 56.5

Translators: sujato

Linked Discourses 56.5

1. Samādhivagga
1. Immersion

Paṭhamasamaṇabrāhmaṇasutta

Ascetics and Brahmins (1st)

“Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhiṁsu, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambojjhiṁsu.
“Mendicants, whatever ascetics and brahmins truly wake up—in the past,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambojjhissanti.
future,

Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambojjhanti.
or present—all of them truly wake up to the four noble truths.

Katamāni cattāri?
What four?

Dukkhaṁ ariyasaccaṁ …pe… dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. …

Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhiṁsu …pe…

abhisambojjhissanti …pe…

abhisambojjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambojjhanti.

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
That’s why you should practice meditation …”

Pañcamaṁ.