sutta » sn » sn56 » Saṁyutta Nikāya 56.15

Translators: sujato

Linked Discourses 56.15

2. Dhammacakkappavattanavagga
2. Rolling Forth the Wheel of Dhamma

Paṭhamadhāraṇasutta

Remembering (1st)

“Dhāretha no tumhe, bhikkhave, mayā cattāri ariyasaccāni desitānī”ti?
“Mendicants, do you remember the four noble truths that I taught?”

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha:

“ahaṁ kho, bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānī”ti.
“I do, sir.”

“Yathā kathaṁ pana tvaṁ, bhikkhu, dhāresi mayā cattāri ariyasaccāni desitānī”ti?
“How so, mendicant?”

“Dukkhaṁ khvāhaṁ, bhante, bhagavatā paṭhamaṁ ariyasaccaṁ desitaṁ dhāremi;
“Sir, I remember that suffering is the first noble truth you’ve taught;

dukkhasamudayaṁ khvāhaṁ, bhante, bhagavatā dutiyaṁ ariyasaccaṁ desitaṁ dhāremi;
the origin of suffering is the second;

dukkhanirodhaṁ khvāhaṁ, bhante, bhagavatā tatiyaṁ ariyasaccaṁ desitaṁ dhāremi;
the cessation of suffering is the third;

dukkhanirodhagāminiṁ paṭipadaṁ khvāhaṁ, bhante, bhagavatā catutthaṁ ariyasaccaṁ desitaṁ dhāremi.
and the practice that leads to the cessation of suffering is the fourth.

Evaṁ khvāhaṁ, bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānī”ti.
That’s how I remember the four noble truths as you’ve taught them.”

“Sādhu sādhu, bhikkhu.
“Good, good, mendicant!

Sādhu kho tvaṁ, bhikkhu, dhāresi mayā cattāri ariyasaccāni desitānīti.
It’s good that you remember the four noble truths as I’ve taught them.

Dukkhaṁ kho, bhikkhu, mayā paṭhamaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi;
Suffering is the first noble truth I’ve taught, and that’s how you should remember it.

dukkhasamudayaṁ kho, bhikkhu, mayā dutiyaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi;
The origin of suffering is the second;

dukkhanirodhaṁ kho, bhikkhu, mayā tatiyaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi;
the cessation of suffering is the third;

dukkhanirodhagāminī paṭipadā kho, bhikkhu, mayā catutthaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi.
and the practice that leads to the cessation of suffering is the fourth.

Evaṁ kho, bhikkhu, dhārehi mayā cattāri ariyasaccāni desitānīti.
That’s how you should remember the four noble truths as I’ve taught them.

Tasmātiha, bhikkhu, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
That’s why you should practice meditation …”

Pañcamaṁ.