sutta » kn » tha-ap » Therāpadāna

Buddhavagga

2. Paccekabuddhaapadāna

Atha paccekabuddhāpadānaṁ suṇātha—

“Tathāgataṁ jetavane vasantaṁ,

Apucchi vedehamunī nataṅgo;

‘Paccekabuddhā kira nāma honti,

Bhavanti te hetubhi kehi vīra’.

Tadāha sabbaññuvaro mahesi,

Ānandabhaddaṁ madhurassarena;

‘Ye pubbabuddhesu katādhikārā,

Aladdhamokkhā jinasāsanesu.

Teneva saṁvegamukhena dhīrā,

Vināpi buddhehi sutikkhapaññā;

Ārammaṇenāpi parittakena,

Paccekabodhiṁ anupāpuṇanti.

Sabbamhi lokamhi mamaṁ ṭhapetvā,

Paccekabuddhehi samova natthi;

Tesaṁ imaṁ vaṇṇapadesamattaṁ,

Vakkhāmahaṁ sādhu mahāmunīnaṁ.

Sayameva buddhānaṁ mahāisīnaṁ,

Sādhūni vākyāni madhūva khuddaṁ;

Anuttaraṁ bhesajaṁ patthayantā,

Suṇātha sabbesu pasannacittā’.

Paccekabuddhānaṁ samāgatānaṁ,

Paramparaṁ byākaraṇāni yāni;

Ādīnavo yañca virāgavatthuṁ,

Yathā ca bodhiṁ anupāpuṇiṁsu.

Sarāgavatthūsu virāgasaññī,

Rattamhi lokamhi virattacittā;

Hitvā papañce jiya phanditāni,

Tatheva bodhiṁ anupāpuṇiṁsu.

Sabbesu bhūtesu nidhāya daṇḍaṁ,

Aviheṭhayaṁ aññatarampi tesaṁ;

Mettena cittena hitānukampī,

Eko care khaggavisāṇakappo.

Sabbesu bhūtesu nidhāya daṇḍaṁ,

Aviheṭhayaṁ aññatarampi tesaṁ;

Na puttamiccheyya kuto sahāyaṁ,

Eko care khaggavisāṇakappo’.

‘Saṁsaggajātassa bhavanti snehā,

Snehanvayaṁ dukkhamidaṁ pahoti;

Ādīnavaṁ snehajaṁ pekkhamāno,

Eko care khaggavisāṇakappo’.

‘Mitte suhajje anukampamāno,

Hāpeti atthaṁ paṭibaddhacitto;

Etaṁ bhayaṁ santhave pekkhamāno,

Eko care khaggavisāṇakappo’.

‘Vaṁso visālova yathā visatto,

Puttesu dāresu ca yā apekkhā;

Vaṁse kaḷīrova asajjamāno,

Eko care khaggavisāṇakappo’.

‘Migo araññamhi yathā abaddho,

Yenicchakaṁ gacchati gocarāya;

Viññū naro seritaṁ pekkhamāno,

Eko care khaggavisāṇakappo’.

‘Āmantanā hoti sahāyamajjhe,

Vāse ca ṭhāne gamane cārikāya;

Anabhijjhitaṁ seritaṁ pekkhamāno,

Eko care khaggavisāṇakappo’.

‘Khiḍḍā ratī hoti sahāyamajjhe,

Puttesu pemaṁ vipulañca hoti;

Piyavippayogaṁ vijigucchamāno,

Eko care khaggavisāṇakappo’.

‘Cātuddiso appaṭigho ca hoti,

Santussamāno itarītarena;

Parissayānaṁ sahitā achambhī,

Eko care khaggavisāṇakappo’.

‘Dussaṅgahā pabbajitāpi eke,

Atho gahaṭṭhā gharamāvasantā;

Appossukko paraputtesu hutvā,

Eko care khaggavisāṇakappo’.

‘Oropayitvā gihibyañjanāni,

Sañchinnapatto yathā koviḷāro;

Chetvāna vīro gihibandhanāni,

Eko care khaggavisāṇakappo’.

‘Sace labhetha nipakaṁ sahāyaṁ,

Saddhiṁ caraṁ sādhuvihāridhīraṁ;

Abhibhuyya sabbāni parissayāni,

Careyya tenattamano satīmā’.

‘No ce labhetha nipakaṁ sahāyaṁ,

Saddhiṁ caraṁ sādhuvihāri dhīraṁ;

Rājāva raṭṭhaṁ vijitaṁ pahāya,

Eko care mātaṅgaraññeva nāgo’.

‘Addhā pasaṁsāma sahāyasampadaṁ,

Seṭṭhā samā sevitabbā sahāyā;

Ete aladdhā anavajjabhojī,

Eko care khaggavisāṇakappo’.

‘Disvā suvaṇṇassa pabhassarāni,

Kammāraputtena suniṭṭhitāni;

Saṅghaṭṭamānāni duve bhujasmiṁ,

Eko care khaggavisāṇakappo’.

‘Evaṁ dutīyena sahā mamassa,

Vācābhilāpo abhisajjanā vā;

Etaṁ bhayaṁ āyatiṁ pekkhamāno,

Eko care khaggavisāṇakappo’.

‘Kāmā hi citrā madhurā manoramā,

Virūparūpena mathenti cittaṁ;

Ādīnavaṁ kāmaguṇesu disvā,

Eko care khaggavisāṇakappo’.

‘Ītī ca gaṇḍo ca upaddavo ca,

Rogo ca sallañca bhayañca metaṁ;

Etaṁ bhayaṁ kāmaguṇesu disvā,

Eko care khaggavisāṇakappo’.

‘Sītañca uṇhañca khudaṁ pipāsaṁ,

Vātātape ḍaṁsasarīsape ca;

Sabbānipetāni abhibbhavitvā,

Eko care khaggavisāṇakappo’.

‘Nāgova yūthāni vivajjayitvā,

Sañjātakhandho padumī uḷāro;

Yathābhirantaṁ viharaṁ araññe,

Eko care khaggavisāṇakappo’.

‘Aṭṭhāna taṁ saṅgaṇikāratassa,

Yaṁ phassaye sāmayikaṁ vimuttiṁ;

Ādiccabandhussa vaco nisamma,

Eko care khaggavisāṇakappo’.

‘Diṭṭhīvisūkāni upātivatto,

Patto niyāmaṁ paṭiladdhamaggo;

Uppannañāṇomhi anaññaneyyo,

Eko care khaggavisāṇakappo’.

‘Nillolupo nikkuho nippipāso,

Nimmakkha niddhantakasāvamoho;

Nirāsayo sabbaloke bhavitvā,

Eko care khaggavisāṇakappo’.

‘Pāpaṁ sahāyaṁ parivajjayetha,

Anatthadassiṁ visame niviṭṭhaṁ;

Sayaṁ na seve pasutaṁ pamattaṁ,

Eko care khaggavisāṇakappo’.

‘Bahussutaṁ dhammadharaṁ bhajetha,

Mittaṁ uḷāraṁ paṭibhānavantaṁ;

Aññāya atthāni vineyya kaṅkhaṁ,

Eko care khaggavisāṇakappo’.

‘Khiḍḍaṁ ratiṁ kāmasukhañca loke,

Analaṅkaritvā anapekkhamāno;

Vibhūsaṭṭhānā virato saccavādī,

Eko care khaggavisāṇakappo’.

‘Puttañca dāraṁ pitarañca mātaraṁ,

Dhanāni dhaññāni ca bandhavāni;

Hitvāna kāmāni yathodhikāni,

Eko care khaggavisāṇakappo’.

‘Saṅgo eso parittamettha sokhyaṁ,

Appassādo dukkhamevettha bhiyyo;

Gaḷo eso iti ñatvā matimā,

Eko care khaggavisāṇakappo’.

‘Sandālayitvāna saṁyojanāni,

Jālaṁva bhetvā salilambucārī;

Aggīva daḍḍhaṁ anivattamāno,

Eko care khaggavisāṇakappo’.

‘Okkhittacakkhū na ca pādalolo,

Guttindriyo rakkhitamānasāno;

Anavassuto apariḍayhamāno,

Eko care khaggavisāṇakappo’.

‘Ohārayitvā gihibyañjanāni,

Sañchannapatto yathā pārichatto;

Kāsāyavattho abhinikkhamitvā,

Eko care khaggavisāṇakappo’.

‘Rasesu gedhaṁ akaraṁ alolo,

Anaññaposī sapadānacārī;

Kule kule appaṭibaddhacitto,

Eko care khaggavisāṇakappo’.

‘Pahāya pañcāvaraṇāni cetaso,

Upakkilese byapanujja sabbe;

Anissito chejja sinehadosaṁ,

Eko care khaggavisāṇakappo’.

‘Vipiṭṭhikatvāna sukhañca dukkhaṁ,

Pubbeva somanassadomanassaṁ;

Laddhānupekkhaṁ samathaṁ visuddhaṁ,

Eko care khaggavisāṇakappo’.

‘Āraddhavīriyo paramatthapattiyā,

Alīnacitto akusītavutti;

Daḷhanikkamo thāmabalūpapanno,

Eko care khaggavisāṇakappo’.

‘Paṭisallānaṁ jhānamariñcamāno,

Dhammesu niccaṁ anudhammacārī;

Ādīnavaṁ sammasitā bhavesu,

Eko care khaggavisāṇakappo’.

‘Taṇhakkhayaṁ patthayamappamatto,

Aneḷamūgo sutavā satīmā;

Saṅkhātadhammo niyato padhānavā,

Eko care khaggavisāṇakappo’.

‘Sīhova saddesu asantasanto,

Vātova jālamhi asajjamāno;

Padumaṁva toyena alippamāno,

Eko care khaggavisāṇakappo’.

‘Sīho yathā dāṭhabalī pasayha,

Rājā migānaṁ abhibhuyya cārī;

Sevetha pantāni senāsanāni,

Eko care khaggavisāṇakappo’.

‘Mettaṁ upekkhaṁ karuṇaṁ vimuttiṁ,

Āsevamāno muditañca kāle;

Sabbena lokena avirujjhamāno,

Eko care khaggavisāṇakappo’.

‘Rāgañca dosañca pahāya mohaṁ,

Sandālayitvāna saṁyojanāni;

Asantasaṁ jīvitasaṅkhayamhi,

Eko care khaggavisāṇakappo’.

‘Bhajanti sevanti ca kāraṇatthā,

Nikkāraṇā dullabhā ajja mittā;

Attatthapaññā asucīmanussā,

Eko care khaggavisāṇakappo’.

Visuddhasīlā suvisuddhapaññā,

Samāhitā jāgariyānuyuttā;

Vipassakā dhammavisesadassī,

Maggaṅgabojjhaṅgagate vijaññā.

Suññappaṇidhiñca tathānimittaṁ,

Āsevayitvā jinasāsanamhi;

Ye sāvakattaṁ na vajanti dhīrā,

Bhavanti paccekajinā sayambhū.

Mahantadhammā bahudhammakāyā,

Cittissarā sabbadukkhoghatiṇṇā;

Udaggacittā paramatthadassī,

Sīhopamā khaggavisāṇakappā.

Santindriyā santamanā samādhī,

Paccantasattesu patippacārā;

Dīpā parattha idha vijjalantā,

Paccekabuddhā satataṁ hitāme.

Pahīnasabbāvaraṇā janindā,

Lokappadīpā ghanakañcanābhā;

Nissaṁsayaṁ lokasudakkhiṇeyyā,

Paccekabuddhā satatappitāme.

Paccekabuddhānaṁ subhāsitāni,

Caranti lokamhi sadevakamhi;

Sutvā tathā ye na karonti bālā,

Caranti dukkhesu punappunaṁ te.

Paccekabuddhāna subhāsitāni,

Madhuṁ yathā khuddamavassavantaṁ;

Sutvā tathā ye paṭipattiyuttā,

Bhavanti te saccadasā sapaññā.

Paccekabuddhehi jinehi bhāsitā,

Kathā uḷārā abhinikkhamitvā;

Tā sakyasīhena naruttamena,

Pakāsitā dhammavijānanatthaṁ.

Lokānukampāya imāni tesaṁ,

Paccekabuddhāna vikubbitāni;

Saṁvegasaṅgamativaḍḍhanatthaṁ,

Sayambhusīhena pakāsitānī”ti.

Paccekabuddhāpadānaṁ samattaṁ.