sutta » kn » tha-ap » Therāpadāna

Buddhavagga

5. Mahākassapattheraapadāna

“Padumuttarassa bhagavato,

Lokajeṭṭhassa tādino;

Nibbute lokanāthamhi,

Pūjaṁ kubbanti satthuno.

Udaggacittā janatā,

āmoditapamoditā;

Tesu saṁvegajātesu,

pīti me udapajjatha.

Ñātimitte samānetvā,

idaṁ vacanamabraviṁ;

Parinibbuto mahāvīro,

handa pūjaṁ karomase.

Sādhūti te paṭissutvā,

bhiyyo hāsaṁ janiṁsu me;

Buddhasmiṁ lokanāthamhi,

kāhāma puññasañcayaṁ.

Agghiyaṁ sukataṁ katvā,

satahatthasamuggataṁ;

Diyaḍḍhahatthapatthaṭaṁ,

vimānaṁ nabhamuggataṁ.

Katvāna hammiyaṁ tattha,

tālapantīhi cittitaṁ;

Sakaṁ cittaṁ pasādetvā,

cetiyaṁ pūjayuttamaṁ.

Aggikkhandhova jalito,

kiṁsuko iva phullito;

Indalaṭṭhīva ākāse,

obhāsati catuddisā.

Tattha cittaṁ pasādetvā,

katvāna kusalaṁ bahuṁ;

Pubbakammaṁ saritvāna,

tidasaṁ upapajjahaṁ.

Sahassayuttaṁ hayavāhiṁ,

Dibbayānamadhiṭṭhito;

Ubbiddhaṁ bhavanaṁ mayhaṁ,

Sattabhūmaṁ samuggataṁ.

Kūṭāgārasahassāni,

sabbasoṇṇamayā ahuṁ;

Jalanti sakatejena,

disā sabbā pabhāsayaṁ.

Santi aññepi niyyūhā,

lohitaṅgamayā tadā;

Tepi jotanti ābhāya,

samantā caturo disā.

Puññakammābhinibbattā,

kūṭāgārā sunimmitā;

Maṇimayāpi jotanti,

disā dasa samantato.

Tesaṁ ujjotamānānaṁ,

obhāso vipulo ahu;

Sabbe deve abhibhomi,

puññakammassidaṁ phalaṁ.

Saṭṭhikappasahassamhi,

ubbiddho nāma khattiyo;

Cāturanto vijitāvī,

pathaviṁ āvasiṁ ahaṁ.

Tatheva bhaddake kappe,

tiṁsakkhattuṁ ahosahaṁ;

Sakakammābhiraddhomhi,

cakkavattī mahabbalo.

Sattaratanasampanno,

catudīpamhi issaro;

Tatthāpi bhavanaṁ mayhaṁ,

indalaṭṭhīva uggataṁ.

Āyāmato catubbīsaṁ,

vitthārena ca dvādasa;

Rammaṇaṁ nāma nagaraṁ,

daḷhapākāratoraṇaṁ.

Āyāmato pañcasataṁ,

vitthārena tadaḍḍhakaṁ;

Ākiṇṇaṁ janakāyehi,

tidasānaṁ puraṁ viya.

Yathā sūcighare sūcī,

pakkhittā paṇṇavīsati;

Aññamaññaṁ paghaṭṭenti,

ākiṇṇaṁ hoti laṅkataṁ.

Evampi nagaraṁ mayhaṁ,

hatthissarathasaṅkulaṁ;

Manussehi sadākiṇṇaṁ,

rammaṇaṁ nagaruttamaṁ.

Tattha bhutvā pivitvā ca,

puna devattanaṁ gato;

Bhave pacchimake mayhaṁ,

ahosi kulasampadā.

Brāhmaññakulasambhūto,

mahāratanasañcayo;

Asītikoṭiyo hitvā,

hiraññassāpi pabbajiṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.

Mahākassapattherassāpadānaṁ tatiyaṁ.