sutta » kn » tha-ap » Therāpadāna

Buddhavagga

12. Ānandattheraapadāna

“Ārāmadvārā nikkhamma,

padumuttaro mahāmuni;

Vassento amataṁ vuṭṭhiṁ,

nibbāpesi mahājanaṁ.

Satasahassaṁ te dhīrā,

chaḷabhiññā mahiddhikā;

Parivārenti sambuddhaṁ,

chāyāva anapāyinī.

Hatthikkhandhagato āsiṁ,

setacchattaṁ varuttamaṁ;

Sucārurūpaṁ disvāna,

vitti me udapajjatha.

Oruyha hatthikhandhamhā,

upagacchiṁ narāsabhaṁ;

Ratanāmayachattaṁ me,

buddhaseṭṭhassa dhārayiṁ.

Mama saṅkappamaññāya,

padumuttaro mahāisi;

Taṁ kathaṁ ṭhapayitvāna,

imā gāthā abhāsatha.

‘Yo so chattamadhāresi,

soṇṇālaṅkārabhūsitaṁ;

Tamahaṁ kittayissāmi,

suṇotha mama bhāsato.

Ito gantvā ayaṁ poso,

tusitaṁ āvasissati;

Anubhossati sampattiṁ,

accharāhi purakkhato.

Catuttiṁsatikkhattuñca,

devarajjaṁ karissati;

Balādhipo aṭṭhasataṁ,

vasudhaṁ āvasissati.

Aṭṭhapaññāsakkhattuñca,

cakkavattī bhavissati;

Padesarajjaṁ vipulaṁ,

mahiyā kārayissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Sakyānaṁ kulaketussa,

ñātibandhu bhavissati;

Ānando nāma nāmena,

upaṭṭhāko mahesino.

Ātāpī nipako cāpi,

bāhusacce sukovido;

Nivātavutti atthaddho,

sabbapāṭhī bhavissati.

Padhānapahitatto so,

upasanto nirūpadhi;

Sabbāsave pariññāya,

nibbāyissatināsavo.

Santi āraññakā nāgā,

kuñjarā saṭṭhihāyanā;

Tidhāpabhinnā mātaṅgā,

īsādantā urūḷhavā.

Anekasatasahassā,

paṇḍitāpi mahiddhikā;

Sabbe te buddhanāgassa,

na hontupaṇidhimhi te’.

Ādiyāme namassāmi,

majjhime atha pacchime;

Pasannacitto sumano,

buddhaseṭṭhaṁ upaṭṭhahiṁ.

Ātāpī nipako cāpi,

sampajāno patissato;

Sotāpattiphalaṁ patto,

sekhabhūmīsu kovido.

Satasahassito kappe,

yaṁ kammamabhinīhariṁ;

Tāhaṁ bhūmimanuppatto,

ṭhitā saddhammamācalā.

Svāgataṁ vata me āsi,

buddhaseṭṭhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ānando thero imā gāthāyo abhāsitthāti.

Ānandattherassāpadānaṁ dasamaṁ.

Tassuddānaṁ

Buddho paccekabuddho ca,

sāriputto ca kolito;

Kassapo anuruddho ca,

puṇṇatthero upāli ca.

Aññāsikoṇḍañño piṇḍolo,

revatānandapaṇḍito;

Chasatāni ca paññāsa,

gāthāyo sabbapiṇḍitā.

Apadāne buddhavaggo paṭhamo.