sutta » kn » tha-ap » Therāpadāna

Sīhāsaniyavagga

2. Ekatthambhikattheraapadāna

“Siddhatthassa bhagavato,

mahāpūgagaṇo ahu;

Saraṇaṁ gatā ca te buddhaṁ,

saddahanti tathāgataṁ.

Sabbe saṅgamma mantetvā,

māḷaṁ kubbanti satthuno;

Ekatthambhaṁ alabhantā,

vicinanti brahāvane.

Tehaṁ araññe disvāna,

upagamma gaṇaṁ tadā;

Añjaliṁ paggahetvāna,

paripucchiṁ gaṇaṁ ahaṁ.

Te me puṭṭhā viyākaṁsu,

sīlavanto upāsakā;

Māḷaṁ mayaṁ kattukāmā,

ekatthambho na labbhati.

Ekatthambhaṁ mamaṁ detha,

ahaṁ dassāmi satthuno;

Āharissāmahaṁ thambhaṁ,

appossukkā bhavantu te.

Te me thambhaṁ pavecchiṁsu,

pasannā tuṭṭhamānasā;

Tato paṭinivattitvā,

agamaṁsu sakaṁ gharaṁ.

Aciraṁ gate pūgagaṇe,

thambhaṁ ahāsahaṁ tadā;

Haṭṭho haṭṭhena cittena,

paṭhamaṁ ussapesahaṁ.

Tena cittappasādena,

Vimānaṁ upapajjahaṁ;

Ubbiddhaṁ bhavanaṁ mayhaṁ,

Sattabhūmaṁ samuggataṁ.

Vajjamānāsu bherīsu,

paricāremahaṁ sadā;

Pañcapaññāsakappamhi,

rājā āsiṁ yasodharo.

Tatthāpi bhavanaṁ mayhaṁ,

sattabhūmaṁ samuggataṁ;

Kūṭāgāravarūpetaṁ,

ekatthambhaṁ manoramaṁ.

Ekavīsatikappamhi,

udeno nāma khattiyo;

Tatrāpi bhavanaṁ mayhaṁ,

sattabhūmaṁ samuggataṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Anubhomi sukhaṁ sabbaṁ,

ekatthambhassidaṁ phalaṁ.

Catunnavutito kappe,

yaṁ thambhamadadaṁ tadā;

Duggatiṁ nābhijānāmi,

ekatthambhassidaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekatthambhiko thero imā gāthāyo abhāsitthāti.

Ekatthambhikattherassāpadānaṁ dutiyaṁ.