sutta » kn » tha-ap » Therāpadāna

Subhūtivagga

2 Upavānattheraapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Jalitvā aggikkhandhova,

sambuddho parinibbuto.

Mahājanā samāgamma,

pūjayitvā tathāgataṁ;

Citaṁ katvāna sukataṁ,

sarīraṁ abhiropayuṁ.

Sarīrakiccaṁ katvāna,

dhātuṁ tattha samānayuṁ;

Sadevamānusā sabbe,

buddhathūpaṁ akaṁsu te.

Paṭhamā kañcanamayā,

dutiyāsi maṇīmayā;

Tatiyā rūpiyamayā,

catutthī phalikāmayā.

Tathā pañcamiyā bhūmi,

lohitaṅgamayā ahu;

Chaṭṭhā masāragallassa,

sabbaratanamayūpari.

Jaṅghā maṇimayā āsi,

vedikā ratanamayā;

Sabbasoṇṇamayo thūpo,

uddhaṁ yojanamuggato.

Devā tattha samāgantvā,

ekato mantayuṁ tadā;

Mayampi thūpaṁ kassāma,

lokanāthassa tādino.

Dhātu āveṇikā natthi,

sarīraṁ ekapiṇḍitaṁ;

Imamhi buddhathūpamhi,

kassāma kañcukaṁ mayaṁ.

Devā sattahi ratnehi,

aññaṁ vaḍḍhesu yojanaṁ;

Thūpo dviyojanubbedho,

timiraṁ byapahanti so.

Nāgā tattha samāgantvā,

ekato mantayuṁ tadā;

Manussā ceva devā ca,

buddhathūpaṁ akaṁsu te.

Mā no pamattā assumha,

appamattā sadevakā;

Mayampi thūpaṁ kassāma,

lokanāthassa tādino.

Indanīlaṁ mahānīlaṁ,

atho jotirasaṁ maṇiṁ;

Ekato sannipātetvā,

buddhathūpaṁ achādayuṁ.

Sabbaṁ maṇimayaṁ āsi,

tāvatā buddhacetiyaṁ;

Tiyojanasamubbiddhaṁ,

ālokakaraṇaṁ tadā.

Garuḷā ca samāgantvā,

ekato mantayuṁ tadā;

Manussā devā nāgā ca,

buddhathūpaṁ akaṁsu te.

‘Mā no pamattā assumha,

appamattā sadevakā;

Mayampi thūpaṁ kassāma,

lokanāthassa tādino’.

Sabbaṁ maṇimayaṁ thūpaṁ,

akaruṁ te ca kañcukaṁ;

Yojanaṁ tepi vaḍḍhesuṁ,

āyataṁ buddhacetiyaṁ.

Catuyojanamubbiddho,

buddhathūpo virocati;

Obhāseti disā sabbā,

sataraṁsīva uggato.

Kumbhaṇḍā ca samāgantvā,

ekato mantayuṁ tadā;

Manussā ceva devā ca,

nāgā ca garuḷā tathā;

Paccekaṁ buddhaseṭṭhassa,

akaṁsu thūpamuttamaṁ.

‘Mā no pamattā assumha,

appamattā sadevakā;

Mayampi thūpaṁ kassāma,

lokanāthassa tādino;

Ratanehi chādessāma,

āyataṁ buddhacetiyaṁ’.

Yojanaṁ tepi vaḍḍhesuṁ,

āyataṁ buddhacetiyaṁ;

Pañcayojanamubbiddho,

thūpo obhāsate tadā.

Yakkhā tattha samāgantvā,

ekato mantayuṁ tadā;

Manussā devā nāgā ca,

garuḷā kumbhaaṇḍakā.

Paccekaṁ buddhaseṭṭhassa,

akaṁsu thūpamuttamaṁ;

‘Mā no pamattā assumha,

appamattā sadevakā.

Mayampi thūpaṁ kassāma,

lokanāthassa tādino;

Phalikāhi chādessāma,

āyataṁ buddhacetiyaṁ’.

Yojanaṁ tepi vaḍḍhesuṁ,

āyataṁ buddhacetiyaṁ;

Cha yojanāni ubbiddho,

thūpo obhāsate tadā.

Gandhabbā ca samāgantvā,

ekato mantayuṁ tadā;

‘Manujā devatā nāgā,

garuḷā kumbhayakkhakā.

Sabbekaṁsu buddhathūpaṁ,

mayamettha akārakā;

Mayampi thūpaṁ kassāma,

lokanāthassa tādino’.

Vediyo satta katvāna,

chattamāropayiṁsu te;

Sabbasoṇṇamayaṁ thūpaṁ,

gandhabbā kārayuṁ tadā.

Sattayojanamubbiddho,

thūpo obhāsate tadā;

Rattindivā na ñāyanti,

āloko hoti sabbadā.

Abhibhonti na tassābhā,

candasūrā satārakā;

Samantā yojanasate,

padīpopi na pajjali.

Tena kālena ye keci,

thūpaṁ pūjenti mānusā;

Na te thūpamāruhanti,

ambare ukkhipanti te.

Devehi ṭhapito yakkho,

abhisammatanāmako;

Dhajaṁ vā pupphadāmaṁ vā,

abhiropeti uttari.

Na te passanti taṁ yakkhaṁ,

dāmaṁ passanti gacchato;

Evaṁ passitvā gacchantā,

sabbe gacchanti suggatiṁ.

Viruddhā ye pāvacane,

pasannā ye ca sāsane;

Pāṭiheraṁ daṭṭhukāmā,

thūpaṁ pūjenti mānusā.

Nagare haṁsavatiyā,

ahosiṁ bhatako tadā;

Āmoditaṁ janaṁ disvā,

evaṁ cintesahaṁ tadā.

‘Uḷāro bhagavā heso,

yassa dhātudharedisaṁ;

Imā ca janatā tuṭṭhā,

kāraṁ kubbaṁ na tappare.

Ahampi kāraṁ kassāmi,

lokanāthassa tādino;

Tassa dhammesu dāyādo,

bhavissāmi anāgate’.

Sudhotaṁ rajakenāhaṁ,

uttareyyapaṭaṁ mama;

Veḷagge ālaggetvāna,

dhajaṁ ukkhipimambare.

Abhisammatako gayha,

ambarehāsi me dhajaṁ;

Vāteritaṁ dhajaṁ disvā,

bhiyyo hāsaṁ janesahaṁ.

Tattha cittaṁ pasādetvā,

samaṇaṁ upasaṅkamiṁ;

Taṁ bhikkhuṁ abhivādetvā,

vipākaṁ pucchahaṁ dhaje.

So me kathesi ānanda,

pītisañjananaṁ mama;

‘Tassa dhajassa vipākaṁ,

anubhossasi sabbadā.

Hatthī assā rathā pattī,

senā ca caturaṅginī;

Parivāressanti taṁ niccaṁ,

dhajadānassidaṁ phalaṁ.

Saṭṭhitūriyasahassāni,

bheriyo samalaṅkatā;

Parivāressanti taṁ niccaṁ,

dhajadānassidaṁ phalaṁ.

Chaḷāsītisahassāni,

nāriyo samalaṅkatā;

Vicittavatthābharaṇā,

āmuttamaṇikuṇḍalā.

Aḷārapamhā hasulā,

susaññā tanumajjhimā;

Parivāressanti taṁ niccaṁ,

dhajadānassidaṁ phalaṁ.

Tiṁsakappasahassāni,

devaloke ramissasi;

Asītikkhattuṁ devindo,

devarajjaṁ karissasi.

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissasi;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Devalokā cavitvāna,

sukkamūlena codito;

Puññakammena saṁyutto,

brahmabandhu bhavissasi.

Asītikoṭiṁ chaḍḍetvā,

dāse kammakare bahū;

Gotamassa bhagavato,

sāsane pabbajissasi.

Ārādhayitvā sambuddhaṁ,

gotamaṁ sakyapuṅgavaṁ;

Upavānoti nāmena,

hessasi satthu sāvako’.

Satasahasse kataṁ kammaṁ,

phalaṁ dassesi me idha;

Sumutto saravegova,

kilese jhāpayī mama.

Cakkavattissa santassa,

catudīpissarassa me;

Tiyojanāni samantā,

ussīsanti dhajā sadā.

Satasahassito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

dhajadānassidaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā upavāno thero imā gāthāyo abhāsitthāti.

Upavānattherassāpadānaṁ dutiyaṁ.