sutta » kn » tha-ap » Therāpadāna

Kuṇḍadhānavagga

5. Mogharājattheraapadāna

“Atthadassī tu bhagavā,

sayambhū aparājito;

Bhikkhusaṅghaparibyūḷho,

rathiyaṁ paṭipajjatha.

Sissehi samparivuto,

gharamhā abhinikkhamiṁ;

Nikkhamitvānahaṁ tattha,

addasaṁ lokanāyakaṁ.

Abhivādiya sambuddhaṁ,

sire katvāna añjaliṁ;

Sakaṁ cittaṁ pasādetvā,

santhaviṁ lokanāyakaṁ.

Yāvatā rūpino sattā,

arūpī vā asaññino;

Sabbe te tava ñāṇamhi,

anto honti samogadhā.

Sukhumacchikajālena,

udakaṁ yo parikkhipe;

Ye keci udake pāṇā,

antojāle bhavanti te.

Yesañca cetanā atthi,

rūpino ca arūpino;

Sabbe te tava ñāṇamhi,

anto honti samogadhā.

Samuddharasimaṁ lokaṁ,

andhakārasamākulaṁ;

Tava dhammaṁ suṇitvāna,

kaṅkhāsotaṁ taranti te.

Avijjānivute loke,

andhakārena otthaṭe;

Tava ñāṇamhi jotante,

andhakārā padhaṁsitā.

Tuvaṁ cakkhūsi sabbesaṁ,

mahātamapanūdano;

Tava dhammaṁ suṇitvāna,

nibbāyati bahujjano.

Puṭakaṁ pūrayitvāna,

madhukhuddamaneḷakaṁ;

Ubho hatthehi paggayha,

upanesiṁ mahesino.

Paṭiggaṇhi mahāvīro,

sahatthena mahā isi;

Bhuñjitvā tañca sabbaññū,

vehāsaṁ nabhamuggami.

Antalikkhe ṭhito satthā,

atthadassī narāsabho;

Mama cittaṁ pasādento,

imā gāthā abhāsatha.

‘Yenidaṁ thavitaṁ ñāṇaṁ,

buddhaseṭṭho ca thomito;

Tena cittappasādena,

duggatiṁ so na gacchati.

Catuddasañcakkhattuṁ so,

devarajjaṁ karissati;

Pathabyā rajjaṁ aṭṭhasataṁ,

vasudhaṁ āvasissati.

Pañceva satakkhattuñca,

cakkavattī bhavissati;

Padesarajjaṁ asaṅkheyyaṁ,

mahiyā kārayissati.

Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū;

Gotamassa bhagavato,

sāsane pabbajissati.

Gambhīraṁ nipuṇaṁ atthaṁ,

ñāṇena vicinissati;

Mogharājāti nāmena,

hessati satthu sāvako.

Tīhi vijjāhi sampannaṁ,

katakiccamanāsavaṁ;

Gotamo satthavāhaggo,

etadagge ṭhapessati’.

Hitvā mānusakaṁ yogaṁ,

chetvāna bhavabandhanaṁ;

Sabbāsave pariññāya,

viharāmi anāsavo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mogharājo thero imā gāthāyo abhāsitthāti.

Mogharājattherassāpadānaṁ pañcamaṁ.