sutta » kn » tha-ap » Therāpadāna

Upālivagga

2 Soṇakoḷivisattheraapadāna

“Anomadassissa munino,

lokajeṭṭhassa tādino;

Sudhāya lepanaṁ katvā,

caṅkamaṁ kārayiṁ ahaṁ.

Nānāvaṇṇehi pupphehi,

caṅkamaṁ santhariṁ ahaṁ;

Ākāse vitānaṁ katvā,

bhojayiṁ buddhamuttamaṁ.

Añjaliṁ paggahetvāna,

abhivādetvāna subbataṁ;

Dīghasālaṁ bhagavato,

niyyādesimahaṁ tadā.

Mama saṅkappamaññāya,

satthā loke anuttaro;

Paṭiggahesi bhagavā,

anukampāya cakkhumā.

Paṭiggahetvāna sambuddho,

dakkhiṇeyyo sadevake;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo so haṭṭhena cittena,

dīghasālaṁ adāsi me;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Imassa maccukālamhi,

puññakammasamaṅgino;

Sahassayuttassaratho,

upaṭṭhissati tāvade.

Tena yānenayaṁ poso,

devalokaṁ gamissati;

Anumodissare devā,

sampatte kusalabbhave.

Mahārahaṁ byamhaṁ seṭṭhaṁ,

ratanamattikalepanaṁ;

Kūṭāgāravarūpetaṁ,

byamhaṁ ajjhāvasissati.

Tiṁsakappasahassāni,

devaloke ramissati;

Pañcavīsati kappāni,

devarājā bhavissati.

Sattasattatikkhattuñca,

cakkavattī bhavissati;

Yasodharasanāmā te,

sabbepi ekanāmakā.

Dve sampattī anubhotvā,

Vaḍḍhetvā puññasañcayaṁ;

Aṭṭhavīsatikappamhi,

Cakkavattī bhavissati.

Tatrāpi byamhaṁ pavaraṁ,

vissakammena māpitaṁ;

Dasasaddāvivittaṁ taṁ,

puramajjhāvasissati.

Aparimeyye ito kappe,

bhūmipālo mahiddhiko;

Okkāko nāma nāmena,

rājā raṭṭhe bhavissati.

Soḷasitthisahassānaṁ,

sabbāsaṁ pavarā ca sā;

Abhijātā khattiyānī,

nava putte janessati.

Nava putte janetvāna,

khattiyānī marissati;

Taruṇī ca piyā kaññā,

mahesittaṁ karissati.

Okkākaṁ tosayitvāna,

varaṁ kaññā labhissati;

Varaṁ laddhāna sā kaññā,

putte pabbājayissati.

Pabbājitā ca te sabbe,

gamissanti naguttamaṁ;

Jātibhedabhayā sabbe,

bhaginīhi vasissare.

Ekā ca kaññā byādhīhi,

bhavissati parikkhatā;

Mā no jāti pabhijjīti,

nikhaṇissanti khattiyā.

Khattiyo nīharitvāna,

tāya saddhiṁ vasissati;

Bhavissati tadā bhedo,

okkākakulasambhavo.

Tesaṁ pajā bhavissanti,

koḷiyā nāma jātiyā;

Tattha mānusakaṁ bhogaṁ,

anubhossatinappakaṁ.

Tamhā kāyā cavitvāna,

devalokaṁ gamissati;

Tatrāpi pavaraṁ byamhaṁ,

labhissati manoramaṁ.

Devalokā cavitvāna,

sukkamūlena codito;

Āgantvāna manussattaṁ,

soṇo nāma bhavissati.

Āraddhavīriyo pahitatto,

Padahaṁ satthu sāsane;

Sabbāsave pariññāya,

Nibbāyissatināsavo.

Anantadassī bhagavā,

gotamo sakyapuṅgavo;

Visesaññū mahāvīro,

aggaṭṭhāne ṭhapessati’.

Vuṭṭhamhi deve caturaṅgulamhi,

Tiṇe anileritaaṅgaṇamhi;

Ṭhatvāna yogassa payuttatādino,

Tatottariṁ pāramatā na vijjati.

Uttame damathe danto,

cittaṁ me supaṇīhitaṁ;

Bhāro me ohito sabbo,

nibbutomhi anāsavo.

Aṅgīraso mahānāgo,

abhijātova kesarī;

Bhikkhusaṅghe nisīditvā,

etadagge ṭhapesi maṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā soṇo koḷiviso thero imā gāthāyo abhāsitthāti.

Soṇakoḷivisattherassāpadānaṁ dutiyaṁ.