sutta » kn » tha-ap » Therāpadāna

Bījanivagga

9. Padumattheraapadāna

“Catusaccaṁ pakāsento,

varadhammappavattako;

Vassate amataṁ vuṭṭhiṁ,

nibbāpento mahājanaṁ.

Sadhajaṁ padumaṁ gayha,

aḍḍhakose ṭhito ahaṁ;

Padumuttaramunissa,

pahaṭṭho ukkhipimambare.

Āgacchante ca padume,

abbhuto āsi tāvade;

Mama saṅkappamaññāya,

paggaṇhi vadataṁ varo.

Karaseṭṭhena paggayha,

jalajaṁ pupphamuttamaṁ;

Bhikkhusaṅghe ṭhito satthā,

imā gāthā abhāsatha.

‘Yenidaṁ padumaṁ khittaṁ,

sabbaññumhi vināyake;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Tiṁsakappāni devindo,

devarajjaṁ karissati;

Pathabyā rajjaṁ sattasataṁ,

vasudhaṁ āvasissati.

Tattha pattaṁ gaṇetvāna,

cakkavattī bhavissati;

Ākāsato pupphavuṭṭhi,

abhivassissatī tadā.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Nikkhamitvāna kucchimhā,

sampajāno patissato;

Jātiyā pañcavassohaṁ,

arahattaṁ apāpuṇiṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā padumo thero imā gāthāyo abhāsitthāti.

Padumattherassāpadānaṁ navamaṁ.