sutta » kn » tha-ap » Therāpadāna

Nāgasamālavagga

8. Pāṭalipupphiyattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Gacchantaṁ antarāpaṇe;

Kañcanagghiyasaṅkāsaṁ,

Bāttiṁsavaralakkhaṇaṁ.

Seṭṭhiputto tadā āsiṁ,

sukhumālo sukhedhito;

Ucchaṅge pāṭalipupphaṁ,

katvāna abhisaṁhariṁ.

Haṭṭho haṭṭhena cittena,

pupphehi abhipūjayiṁ;

Tissaṁ lokaviduṁ nāthaṁ,

naradevaṁ namassahaṁ.

Dvenavute ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

pupphapūjāyidaṁ phalaṁ.

Ito tesaṭṭhikappamhi,

abhisammatanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti.

Pāṭalipupphiyattherassāpadānaṁ aṭṭhamaṁ.