sutta » kn » tha-ap » Therāpadāna

Timiravagga

5. Raṁsisaññakattheraapadāna

“Pabbate himavantamhi,

vāsaṁ kappesahaṁ pure;

Ajinuttaravāsohaṁ,

vasāmi pabbatantare.

Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Sataraṁsiṁva bhāṇumaṁ;

Vanantaragataṁ disvā,

Sālarājaṁva pupphitaṁ.

Raṁsyā cittaṁ pasādetvā,

vipassissa mahesino;

Paggayha añjaliṁ vandiṁ,

sirasā ukkuṭī ahaṁ.

Ekanavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

raṁsisaññāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā raṁsisaññako thero imā gāthāyo abhāsitthāti.

Raṁsisaññakattherassāpadānaṁ pañcamaṁ.