sutta » kn » tha-ap » Therāpadāna

Sudhāvagga

4. Sūcidāyakattheraapadāna

“Kammārohaṁ pure āsiṁ,

bandhumāyaṁ puruttame;

Sūcidānaṁ mayā dinnaṁ,

vipassissa mahesino.

Vajiraggasamaṁ ñāṇaṁ,

hoti kammena tādisaṁ;

Virāgomhi vimuttomhi,

pattomhi āsavakkhayaṁ.

Atīte ca bhave sabbe,

vattamāne canāgate;

Ñāṇena viciniṁ sabbaṁ,

sūcidānassidaṁ phalaṁ.

Ekanavutito kappe,

sattāsuṁ vajiravhayā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti.

Sūcidāyakattherassāpadānaṁ catutthaṁ.