sutta » kn » tha-ap » Therāpadāna

Bhikkhadāyivagga

6. Udakapūjakattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Gacchantaṁ anilañjase;

Ghatāsanaṁva jalitaṁ,

Ādittaṁva hutāsanaṁ.

Pāṇinā udakaṁ gayha,

ākāse ukkhipiṁ ahaṁ;

Sampaṭicchi mahāvīro,

buddho kāruṇiko isi.

Antalikkhe ṭhito satthā,

padumuttaranāmako;

Mama saṅkappamaññāya,

imaṁ gāthaṁ abhāsatha.

‘Iminā dakadānena,

pītiuppādanena ca;

Kappasatasahassampi,

duggatiṁ nupapajjati’.

Tena kammena dvipadinda,

lokajeṭṭha narāsabha;

Pattomhi acalaṁ ṭhānaṁ,

hitvā jayaparājayaṁ.

Sahassarājanāmena,

tayo te cakkavattino;

Pañcasaṭṭhikappasate,

cāturantā janādhipā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti.

Udakapūjakattherassāpadānaṁ chaṭṭhaṁ.