sutta » kn » tha-ap » Therāpadāna

Sobhitavagga

2. Sudassanattheraapadāna

“Vinatā nadiyā tīre,

pilakkhu phalito ahu;

Tāhaṁ rukkhaṁ gavesanto,

addasaṁ lokanāyakaṁ.

Ketakaṁ pupphitaṁ disvā,

vaṇṭe chetvānahaṁ tadā;

Buddhassa abhiropesiṁ,

sikhino lokabandhuno.

Yena ñāṇena pattosi,

accutaṁ amataṁ padaṁ;

Taṁ ñāṇaṁ abhipūjemi,

buddhaseṭṭha mahāmuni.

Ñāṇamhi pūjaṁ katvāna,

pilakkhumaddasaṁ ahaṁ;

Paṭiladdhomhi taṁ paññaṁ,

ñāṇapūjāyidaṁ phalaṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

ñāṇapūjāyidaṁ phalaṁ.

Ito terasakappamhi,

dvādasāsuṁ phaluggatā;

Sattaratanasampannā,

cakkavattī mahapphalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sudassano thero imā gāthāyo abhāsitthāti.

Sudassanattherassāpadānaṁ dutiyaṁ.