sutta » kn » tha-ap » Therāpadāna

Chattavagga

4. Saparivāriyattheraapadāna

“Padumuttaro nāma jino,

lokajeṭṭho narāsabho;

Jalitvā aggikkhandhova,

sambuddho parinibbuto.

Nibbute ca mahāvīre,

thūpo vitthāriko ahu;

Dūratova upaṭṭhenti,

dhātugehavaruttame.

Pasannacitto sumano,

akaṁ candanavedikaṁ;

Dissati thūpakhandho ca,

thūpānucchaviko tadā.

Bhave nibbattamānamhi,

devatte atha mānuse;

Omattaṁ me na passāmi,

pubbakammassidaṁ phalaṁ.

Pañcadasakappasate,

ito aṭṭha janā ahuṁ;

Sabbe samattanāmā te,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā saparivāriyo thero imā gāthāyo abhāsitthāti.

Saparivāriyattherassāpadānaṁ catutthaṁ.