sutta » kn » tha-ap » Therāpadāna

Chattavagga

6 Anulepadāyakattheraapadāna

“Anomadassīmunino,

bodhivedimakāsahaṁ;

Sudhāya piṇḍaṁ datvāna,

pāṇikammaṁ akāsahaṁ.

Disvā taṁ sukataṁ kammaṁ,

anomadassī naruttamo;

Bhikkhusaṅghe ṭhito satthā,

imaṁ gāthaṁ abhāsatha.

‘Iminā sudhakammena,

cetanāpaṇidhīhi ca;

Sampattiṁ anubhotvāna,

dukkhassantaṁ karissati’.

Pasannamukhavaṇṇomhi,

ekaggo susamāhito;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Ito kappasate āsiṁ,

paripuṇṇe anūnake;

Rājā sabbaghano nāma,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā anulepadāyako thero imā gāthāyo abhāsitthāti.

Anulepadāyakattherassāpadānaṁ chaṭṭhaṁ.