sutta » kn » tha-ap » Therāpadāna

Chattavagga

9. Vaṭaṁsakiyattheraapadāna

“Sumedho nāma nāmena,

sayambhū aparājito;

Vivekamanubrūhanto,

ajjhogāhi mahāvanaṁ.

Saḷalaṁ pupphitaṁ disvā,

ganthitvāna vaṭaṁsakaṁ;

Buddhassa abhiropesiṁ,

sammukhā lokanāyakaṁ.

Tiṁsakappasahassamhi,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ūnavīse kappasate,

soḷasāsuṁ sunimmitā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vaṭaṁsakiyo thero imā gāthāyo abhāsitthāti.

Vaṭaṁsakiyattherassāpadānaṁ navamaṁ.