sutta » kn » tha-ap » Therāpadāna

Supāricariyavagga

10. Pañcaṅguliyattheraapadāna

“Tisso nāmāsi bhagavā,

lokajeṭṭho narāsabho;

Pavisati gandhakuṭiṁ,

vihārakusalo muni.

Sugandhamālamādāya,

agamāsiṁ jinantikaṁ;

Apasaddo ca sambuddhe,

pañcaṅgulimadāsahaṁ.

Dvenavute ito kappe,

yaṁ gandhamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

pañcaṅgulissidaṁ phalaṁ.

Dvesattatimhito kappe,

rājā āsiṁ sayampabho;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pañcaṅguliyo thero imā gāthāyo abhāsitthāti.

Pañcaṅguliyattherassāpadānaṁ dasamaṁ.

Supāricariyavaggo sattarasamo.

Tassuddānaṁ

Supāricari kaṇaverī,

khajjako desapūjako;

Kaṇikāro sappidado,

yūthiko dussadāyako;

Māḷo ca pañcaṅguliko,

catupaññāsa gāthakāti.