sutta » kn » tha-ap » Therāpadāna

Kuṭajapupphiyavagga

2. Bandhujīvakattheraapadāna

“Siddhattho nāma sambuddho,

sayambhū sabbhi vaṇṇito;

Samādhiṁ so samāpanno,

nisīdi pabbatantare.

Jātassare gavesanto,

dakajaṁ pupphamuttamaṁ;

Bandhujīvakapupphāni,

addasaṁ samanantaraṁ.

Ubho hatthehi paggayha,

upāgacchiṁ mahāmuniṁ;

Pasannacitto sumano,

siddhatthassābhiropayiṁ.

Catunnavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito cātuddase kappe,

eko āsiṁ janādhipo;

Samuddakappo nāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.

Bandhujīvakattherassāpadānaṁ dutiyaṁ.