sutta » kn » tha-ap » Therāpadāna

Kuṭajapupphiyavagga

8. Tikaṇṇipupphiyattheraapadāna

“Devabhūto ahaṁ santo,

accharāhi purakkhato;

Pubbakammaṁ saritvāna,

buddhaseṭṭhaṁ anussariṁ.

Tikaṇṇipupphaṁ paggayha,

sakaṁ cittaṁ pasādayiṁ;

Buddhamhi abhiropesiṁ,

vipassimhi narāsabhe.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Tesattatimhito kappe,

caturāsuṁ ramuttamā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tikaṇṇipupphiyo thero imā gāthāyo abhāsitthāti.

Tikaṇṇipupphiyattherassāpadānaṁ aṭṭhamaṁ.