sutta » kn » tha-ap » Therāpadāna

Kaṇikārapupphiyavagga

2. Minelapupphiyattheraapadāna

“Suvaṇṇavaṇṇo bhagavā,

sataraṁsī patāpavā;

Caṅkamanaṁ samārūḷho,

mettacitto sikhīsabho.

Pasannacitto sumano,

vanditvā ñāṇamuttamaṁ;

Minelapupphaṁ paggayha,

buddhassa abhiropayiṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ekūnatiṁsakappamhi,

sumeghaghananāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā minelapupphiyo thero imā gāthāyo abhāsitthāti.

Minelapupphiyattherassāpadānaṁ dutiyaṁ.