sutta » kn » tha-ap » Therāpadāna

Kaṇikārapupphiyavagga

5. Nigguṇḍipupphiyattheraapadāna

“Vipassissa bhagavato,

āsimārāmiko ahaṁ;

Nigguṇḍipupphaṁ paggayha,

buddhassa abhiropayiṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Pañcavīse ito kappe,

eko āsiṁ janādhipo;

Mahāpatāpanāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti.

Nigguṇḍipupphiyattherassāpadānaṁ pañcamaṁ.