sutta » kn » tha-ap » Therāpadāna

Kaṇikārapupphiyavagga

9. Ādhāradāyakattheraapadāna

“Ādhārakaṁ mayā dinnaṁ,

sikhino lokabandhuno;

Dhāremi pathaviṁ sabbaṁ,

kevalaṁ vasudhaṁ imaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Sattavīse ito kappe,

ahesuṁ caturo janā;

Samantavaraṇā nāma,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ādhāradāyako thero imā gāthāyo abhāsitthāti.

Ādhāradāyakattherassāpadānaṁ navamaṁ.