sutta » kn » tha-ap » Therāpadāna

Paṇṇadāyakavagga

10 Pubbaṅgamiyattheraapadāna

“Cullāsītisahassāni,

pabbajimha akiñcanā;

Tesaṁ pubbaṅgamo āsiṁ,

uttamatthassa pattiyā.

Sarāgā sabhavā cete,

vippasannamanāvilā;

Upaṭṭhahiṁsu sakkaccaṁ,

pasannā sehi pāṇibhi.

Khīṇāsavā vantadosā,

katakiccā anāsavā;

Phariṁsu mettacittena,

sayambhū aparājitā.

Tesaṁ upaṭṭhahitvāna,

sambuddhānaṁ patissato;

Maraṇañca anuppatto,

devattañca agamhase.

Catunnavutito kappe,

yaṁ sīlamanupālayiṁ;

Duggatiṁ nābhijānāmi,

saññamassa idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pubbaṅgamiyo thero imā gāthāyo abhāsitthāti.

Pubbaṅgamiyattherassāpadānaṁ dasamaṁ.

Paṇṇadāyakavaggo ekūnatiṁsatimo.

Tassuddānaṁ

Paṇṇaṁ phalaṁ paccuggamaṁ,

ekapupphi ca maghavā;

Upaṭṭhākāpadānañca,

pabbajjā buddhupaṭṭhāko;

Pubbaṅgamo ca gāthāyo,

aṭṭhatālīsa kittitā.