sutta » kn » tha-ap » Therāpadāna

Ārakkhadāyakavagga

10. Kumudamāliyattheraapadāna

“Usabhaṁ pavaraṁ vīraṁ,

mahesiṁ vijitāvinaṁ;

Vipassinaṁ mahāvīraṁ,

abhijātaṁva kesariṁ.

Rathiyaṁ paṭipajjantaṁ,

āhutīnaṁ paṭiggahaṁ;

Gahetvā kumudaṁ mālaṁ,

buddhaseṭṭhaṁ samokiriṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.

Kumudamāliyattherassāpadānaṁ dasamaṁ.

Ārakkhadāyakavaggo bāttiṁsatimo.

Tassuddānaṁ

Ārakkhado bhojanado,

gatasaññī padumiyo;

Pupphāsanī santhaviko,

saddasaññī tiraṁsiyo;

Kandaliko kumudī ca,

sattapaññāsa gāthakāti.