sutta » kn » tha-ap » Therāpadāna

Umāpupphiyavagga

6. Annasaṁsāvakattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Gacchantaṁ antarāpaṇe;

Kañcanagghiyasaṅkāsaṁ,

Bāttiṁsavaralakkhaṇaṁ.

Siddhatthaṁ sabbasiddhatthaṁ,

anejaṁ aparājitaṁ;

Sambuddhaṁ atināmetvā,

bhojayiṁ taṁ mahāmuniṁ.

Muni kāruṇiko loke,

obhāsayi mamaṁ tadā;

Buddhe cittaṁ pasādetvā,

kappaṁ saggamhi modahaṁ.

Catunnavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

bhikkhādānassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā annasaṁsāvako thero imā gāthāyo abhāsitthāti.

Annasaṁsāvakattherassāpadānaṁ chaṭṭhaṁ.