sutta » kn » tha-ap » Therāpadāna

Gandhodakavagga

6. Pabhaṅkarattheraapadāna

“Padumuttarabhagavato,

lokajeṭṭhassa tādino;

Vipine cetiyaṁ āsi,

vāḷamigasamākule.

Na koci visahi gantuṁ,

cetiyaṁ abhivandituṁ;

Tiṇakaṭṭhalatonaddhaṁ,

paluggaṁ āsi cetiyaṁ.

Vanakammiko tadā āsiṁ,

pitumātumatenahaṁ;

Addasaṁ vipine thūpaṁ,

luggaṁ tiṇalatākulaṁ.

Disvānāhaṁ buddhathūpaṁ,

garucittaṁ upaṭṭhahiṁ;

Buddhaseṭṭhassa thūpoyaṁ,

paluggo acchatī vane.

Nacchannaṁ nappatirūpaṁ,

jānantassa guṇāguṇaṁ;

Buddhathūpaṁ asodhetvā,

aññaṁ kammaṁ payojaye.

Tiṇakaṭṭhañca valliñca,

sodhayitvāna cetiye;

Vanditvā aṭṭha vārāni,

paṭikuṭiko agacchahaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tattha me sukataṁ byamhaṁ,

sovaṇṇaṁ sapabhassaraṁ;

Saṭṭhiyojanamubbiddhaṁ,

tiṁsayojanavitthataṁ.

Tisatāni ca vārāni,

devarajjamakārayiṁ;

Pañcavīsatikkhattuñca,

cakkavattī ahosahaṁ.

Bhavābhave saṁsaranto,

mahābhogaṁ labhāmahaṁ;

Bhoge me ūnatā natthi,

sodhanāya idaṁ phalaṁ.

Sivikā hatthikhandhena,

vipine gacchato mama;

Yaṁ yaṁ disāhaṁ gacchāmi,

saraṇaṁ sampate vanaṁ.

Khāṇuṁ vā kaṇṭakaṁ vāpi,

nāhaṁ passāmi cakkhunā;

Puññakammena saṁyutto,

sayamevāpanīyare.

Kuṭṭhaṁ gaṇḍo kilāso ca,

apamāro vitacchikā;

Daddu kacchu ca me natthi,

sodhanāya idaṁ phalaṁ.

Aññampi me acchariyaṁ,

buddhathūpassa sodhane;

Nābhijānāmi me kāye,

jātaṁ piḷakabindukaṁ.

Aññampi me acchariyaṁ,

buddhathūpamhi sodhite;

Duve bhave saṁsarāmi,

devatte atha mānuse.

Aññampi me acchariyaṁ,

buddhathūpamhi sodhite;

Suvaṇṇavaṇṇo sabbattha,

sappabhāso bhavāmahaṁ.

Aññampi me acchariyaṁ,

buddhathūpamhi sodhite;

Amanāpaṁ vivajjati,

manāpaṁ upatiṭṭhati.

Aññampi me acchariyaṁ,

buddhathūpamhi sodhite;

Visuddhaṁ hoti me cittaṁ,

ekaggaṁ susamāhitaṁ.

Aññampi me acchariyaṁ,

buddhathūpamhi sodhite;

Ekāsane nisīditvā,

arahattamapāpuṇiṁ.

Satasahassito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

sodhanāya idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pabhaṅkaro thero imā gāthāyo abhāsitthāti.

Pabhaṅkarattherassāpadānaṁ chaṭṭhaṁ.