sutta » kn » tha-ap » Therāpadāna

Gandhodakavagga

9 Dhammasavaniyattheraapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Catusaccaṁ pakāsento,

santāresi bahuṁ janaṁ.

Ahaṁ tena samayena,

jaṭilo uggatāpano;

Dhunanto vākacīrāni,

gacchāmi ambare tadā.

Buddhaseṭṭhassa upari,

gantuṁ na visahāmahaṁ;

Pakkhīva selamāsajja,

gamanaṁ na labhāmahaṁ.

Na me idaṁ bhūtapubbaṁ,

iriyassa vikopanaṁ;

Dake yathā ummujjitvā,

evaṁ gacchāmi ambare.

Uḷārabhūto manujo,

heṭṭhāsīno bhavissati;

Handa menaṁ gavesissaṁ,

api atthaṁ labheyyahaṁ.

Orohanto antalikkhā,

saddamassosi satthuno;

Aniccataṁ kathentassa,

tamahaṁ uggahiṁ tadā.

Aniccasaññamuggayha,

agamāsiṁ mamassamaṁ;

Yāvatāyuṁ vasitvāna,

tattha kālaṅkato ahaṁ.

Carime vattamānamhi,

Taṁ dhammasavanaṁ sariṁ;

Tena kammena sukatena,

Tāvatiṁsamagacchahaṁ.

Tiṁsakappasahassāni,

devaloke ramiṁ ahaṁ;

Ekapaññāsakkhattuñca,

devarajjamakārayiṁ.

Ekasattatikkhattuñca,

cakkavattī ahosahaṁ;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Pitugehe nisīditvā,

samaṇo bhāvitindriyo;

Gāthāya paridīpento,

aniccatamudāhari.

Anussarāmi taṁ saññaṁ,

saṁsaranto bhavābhave;

Na koṭiṁ paṭivijjhāmi,

nibbānaṁ accutaṁ padaṁ.

Aniccā vata saṅkhārā,

uppādavayadhammino;

Uppajjitvā nirujjhanti,

tesaṁ vūpasamo sukho.

Saha gāthaṁ suṇitvāna,

pubbakammaṁ anussariṁ;

Ekāsane nisīditvā,

arahattamapāpuṇiṁ.

Jātiyā sattavassohaṁ,

arahattamapāpuṇiṁ;

Upasampādayi buddho,

guṇamaññāya cakkhumā.

Dārakova ahaṁ santo,

karaṇīyaṁ samāpayiṁ;

Kiṁ me karaṇīyaṁ ajja,

sakyaputtassa sāsane.

Satasahassito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

saddhammasavane phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā dhammasavaniyo thero imā gāthāyo abhāsitthāti.

Dhammasavaniyattherassāpadānaṁ navamaṁ.