sutta » kn » tha-ap » Therāpadāna

Saddasaññakavagga

1. Saddasaññakattheraapadāna

“Migaluddo pure āsiṁ,

araññe kānane ahaṁ;

Tatthaddasāsiṁ sambuddhaṁ,

devasaṅghapurakkhataṁ.

Catusaccaṁ pakāsentaṁ,

uddharantaṁ mahājanaṁ;

Assosiṁ madhuraṁ vācaṁ,

karavīkarudopamaṁ.

Brahmasarassa munino,

sikhino lokabandhuno;

Ghose cittaṁ pasādetvā,

pattomhi āsavakkhayaṁ.

Ekattiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

pasādassa idaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.

Saddasaññakattherassāpadānaṁ paṭhamaṁ.