sutta » kn » tha-ap » Therāpadāna

Bodhivandanavagga

3 Tīṇuppalamāliyattheraapadāna

“Candabhāgānadītīre,

ahosiṁ vānaro tadā;

Addasaṁ virajaṁ buddhaṁ,

nisinnaṁ pabbatantare.

Obhāsentaṁ disā sabbā,

sālarājaṁva phullitaṁ;

Lakkhaṇabyañjanūpetaṁ,

disvānattamano ahaṁ.

Udaggacitto sumano,

pītiyā haṭṭhamānaso;

Tīṇi uppalapupphāni,

matthake abhiropayiṁ.

Pūjayitvāna pupphāni,

phussassāhaṁ mahesino;

Sagāravo bhavitvāna,

pakkāmiṁ uttarāmukho.

Gacchanto paṭikuṭiko,

vippasannena cetasā;

Selantare patitvāna,

pāpuṇiṁ jīvitakkhayaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā purimaṁ jātiṁ,

tāvatiṁsamagacchahaṁ.

Satānaṁ tīṇikkhattuñca,

devarajjamakārayiṁ;

Satānaṁ pañcakkhattuñca,

cakkavattī ahosahaṁ.

Dvenavute ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tīṇuppalamāliyo thero imā gāthāyo abhāsitthāti.

Tīṇuppalamāliyattherassāpadānaṁ tatiyaṁ.