sutta » kn » tha-ap » Therāpadāna

Avaṭaphalavagga

7. Kadaliphaladāyakattheraapadāna

“Kaṇikāraṁva jalitaṁ,

puṇṇamāyeva candimaṁ;

Jalantaṁ dīparukkhaṁva,

addasaṁ lokanāyakaṁ.

Kadaliphalaṁ paggayha,

adāsiṁ satthuno ahaṁ;

Pasannacitto sumano,

vanditvāna apakkamiṁ.

Ekattiṁse ito kappe,

yaṁ phalamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kadaliphaladāyako thero imā gāthāyo abhāsitthāti.

Kadaliphaladāyakattherassāpadānaṁ sattamaṁ.