sutta » kn » tha-ap » Therāpadāna

Metteyyavagga

4. Dhotakattheraapadāna

“Gaṅgā bhāgīrathī nāma,

himavantā pabhāvitā;

Haṁsavatiyā dvārena,

anusandati tāvade.

Sobhito nāma ārāmo,

gaṅgākūle sumāpito;

Tattha padumuttaro buddho,

vasate lokanāyako.

Tidasehi yathā indo,

manujehi purakkhato;

Nisīdi tattha bhagavā,

asambhītova kesarī.

Nagare haṁsavatiyā,

vasāmi brāhmaṇo ahaṁ;

Chaḷaṅgo nāma nāmena,

evaṁnāmo mahāmuni.

Aṭṭhārasa sissasatā,

parivārenti maṁ tadā;

Tehi sissehi samito,

gaṅgātīraṁ upāgamiṁ.

Tatthaddasāsiṁ samaṇe,

nikkuhe dhotapāpake;

Bhāgīrathiṁ tarantehaṁ,

evaṁ cintesi tāvade.

‘Sāyaṁ pātaṁ tarantāme,

buddhaputtā mahāyasā;

Vihesayanti attānaṁ,

tesaṁ attā vihaññati.

Sadevakassa lokassa,

buddho aggo pavuccati;

Natthi me dakkhiṇe kāraṁ,

gatimaggavisodhanaṁ.

Yannūna buddhaseṭṭhassa,

setuṁ gaṅgāya kāraye;

Kārāpetvā imaṁ kammaṁ,

santarāmi imaṁ bhavaṁ’.

Satasahassaṁ datvāna,

setuṁ kārāpayiṁ ahaṁ;

Saddahanto kataṁ kāraṁ,

vipulaṁ me bhavissati.

Kārāpetvāna taṁ setuṁ,

upesiṁ lokanāyakaṁ;

Sirasi añjaliṁ katvā,

imaṁ vacanamabraviṁ.

‘Satasahassassa vayaṁ,

datvā kārāpito mayā;

Tavatthāya mahāsetu,

paṭiggaṇha mahāmune’.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo me setuṁ akāresi,

pasanno sehi pāṇibhi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

4.1. Setudānaānisaṁsa

Darito pabbatato vā,

rukkhato patitopiyaṁ;

Cutopi lacchatī ṭhānaṁ,

setudānassidaṁ phalaṁ.

Virūḷhamūlasantānaṁ,

nigrodhamiva māluto;

Amittā nappasahanti,

setudānassidaṁ phalaṁ.

Nāssa corā pasahanti,

nātimaññanti khattiyā;

Sabbe tarissatāmitte,

setudānassidaṁ phalaṁ.

Abbhokāsagataṁ santaṁ,

kaṭhinātapatāpitaṁ;

Puññakammena saṁyuttaṁ,

na bhavissati vedanā.

Devaloke manusse vā,

hatthiyānaṁ sunimmitaṁ;

Tassa saṅkappamaññāya,

nibbattissati tāvade.

Sahassassā vātajavā,

sindhavā sīghavāhanā;

Sāyaṁ pātaṁ upessanti,

setudānassidaṁ phalaṁ.

Āgantvāna manussattaṁ,

sukhitoyaṁ bhavissati;

Vehāsaṁ manujasseva,

hatthiyānaṁ bhavissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Aho me sukataṁ kammaṁ,

jalajuttamanāmake;

Tattha kāraṁ karitvāna,

pattohaṁ āsavakkhayaṁ.

Padhānaṁ pahitattomhi,

upasanto nirūpadhi;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā dhotako thero imā gāthāyo abhāsitthāti.

Dhotakattherassāpadānaṁ catutthaṁ.