sutta » kn » tha-ap » Therāpadāna

Metteyyavagga

8. Todeyyattheraapadāna

“Rājāsi vijayo nāma,

ketumatīpuruttame;

Sūro vikkamasampanno,

puramajjhāvasī tadā.

Tassa rañño pamattassa,

aṭaviyo samuṭṭhahuṁ;

Otārā tuṇḍikā ceva,

raṭṭhaṁ viddhaṁsayuṁ tadā.

Paccante kupite khippaṁ,

sannipātesirindamo;

Bhaṭe ceva balatthe ca,

ariṁ niggāhayi tadā.

Hatthārohā anīkaṭṭhā,

sūrā ca cammayodhino;

Dhanuggahā ca uggā ca,

sabbe sannipatuṁ tadā.

Āḷārikā ca kappakā,

nhāpakā mālakārakā;

Sūrā vijitasaṅgāmā,

sabbe sannipatuṁ tadā.

Khaggahatthā ca purisā,

cāpahatthā ca vammino;

Luddā vijitasaṅgāmā,

sabbe sannipatuṁ tadā.

Tidhāpabhinnā mātaṅgā,

kuñjarā saṭṭhihāyanā;

Suvaṇṇakacchālaṅkārā,

sabbe sannipatuṁ tadā.

Khamā sītassa uṇhassa,

ukkāruharaṇassa ca;

Yodhājīvā katakammā,

sabbe sannipatuṁ tadā.

Saṅkhasaddaṁ bherisaddaṁ,

atho utujasaddakaṁ;

Etehi te hāsayantā,

sabbe sannipatuṁ tadā.

Tisūlakontimantehi ca,

kavacatomarehi ca;

Koṭṭentānaṁ nipātentā,

sabbe sannipatuṁ tadā.

Kimevātinisāmetvā,

sarājā ajitaṁ jino;

Saṭṭhi pāṇasahassāni,

sūle uttāsayiṁ tadā.

Saddaṁ mānusakākaṁsu,

‘aho rājā adhammiko;

Niraye paccamānassa,

kadā anto bhavissati’.

Sayanehaṁ tuvaṭṭento,

passāmi niraye tadā;

Na supāmi divārattiṁ,

sūlena tajjayanti maṁ.

Kiṁ pamādena rajjena,

vāhanena balena ca;

Na te pahonti dhāretuṁ,

tāpayanti mamaṁ sadā.

Kiṁ me puttehi dārehi,

rajjena sakalena ca;

Yannūna pabbajeyyāhaṁ,

gatimaggaṁ visodhaye.

Saṭṭhi nāgasahassāni,

sabbālaṅkārabhūsite;

Suvaṇṇakacche mātaṅge,

hemakappanavāsase.

Ārūḷhe gāmaṇīyehi,

tomaraṅkusapāṇibhi;

Saṅgāmāvacare ṭhāne,

anapekkho vihāyahaṁ;

Sakakammena santatto,

nikkhamiṁ anagāriyaṁ.

Saṭṭhi assasahassāni,

sabbālaṅkārabhūsite;

Ājānīyeva jātiyā,

sindhave sīghavāhane.

Ārūḷhe gāmaṇīyehi,

cāpahatthehi vammibhi;

Pahāretvāna te sabbe,

nikkhamiṁ anagāriyaṁ.

Saṭṭhi rathasahassāni,

sabbālaṅkārabhūsite;

Dīpe athopi veyagghe,

sannaddhe ussitaddhaje;

Te sabbe parihāretvā,

pabbajiṁ anagāriyaṁ.

Saṭṭhi dhenusahassāni,

sabbā kaṁsūpadhāraṇā;

Tāyopi chaḍḍayitvāna,

pabbajiṁ anagāriyaṁ.

Saṭṭhi itthisahassāni,

sabbālaṅkārabhūsitā;

Vicittavatthābharaṇā,

āmukkamaṇikuṇḍalā.

Aḷārapamhā hasulā,

susaññā tanumajjhimā;

Tā hitvā kandamānāyo,

pabbajiṁ anagāriyaṁ.

Saṭṭhi gāmasahassāni,

paripuṇṇāni sabbaso;

Chaḍḍayitvāna taṁ rajjaṁ,

pabbajiṁ anagāriyaṁ.

Nagarā nikkhamitvāna,

himavantamupāgamiṁ;

Bhāgīrathīnadītīre,

assamaṁ māpayiṁ ahaṁ.

Paṇṇasālaṁ karitvāna,

Agyāgāraṁ akāsahaṁ;

Āraddhavīriyo pahitatto,

Vasāmi assame ahaṁ.

Maṇḍape rukkhamūle vā,

suññāgāre ca jhāyato;

Na tu vijjati tāso me,

na passe bhayabheravaṁ.

Sumedho nāma sambuddho,

aggo kāruṇiko muni;

Ñāṇālokena jotanto,

loke uppajji tāvade.

Mama assamasāmantā,

yakkho āsi mahiddhiko;

Buddhaseṭṭhamhi uppanne,

ārocesi mamaṁ tadā.

‘Buddho loke samuppanno,

sumedho nāma cakkhumā;

Tāreti janataṁ sabbaṁ,

tampi so tārayissati’.

Yakkhassa vacanaṁ sutvā,

saṁviggo āsi tāvade;

Buddho buddhoti cintento,

assamaṁ paṭisāmayiṁ.

Aggidāruñca chaḍḍetvā,

saṁsāmetvāna santhataṁ;

Assamaṁ abhivanditvā,

nikkhamiṁ vipinā ahaṁ.

Tato candanamādāya,

gāmā gāmaṁ purā puraṁ;

Devadevaṁ gavesanto,

upagacchiṁ vināyakaṁ.

Bhagavā tamhi samaye,

sumedho lokanāyako;

Catusaccaṁ pakāsento,

bodheti janataṁ bahuṁ.

Añjaliṁ paggahetvāna,

sīse katvāna candanaṁ;

Sambuddhaṁ abhivādetvā,

imā gāthā abhāsahaṁ.

‘Vassike pupphamānamhi,

santike upavāyati;

Tvaṁ vīra guṇagandhena,

disā sabbā pavāyasi.

Campake nāgavanike,

atimuttakaketake;

Sālesu pupphamānesu,

anuvātaṁ pavāyati.

Tava gandhaṁ suṇitvāna,

himavantā idhāgamiṁ;

Pūjemi taṁ mahāvīra,

lokajeṭṭha mahāyasa’.

Varacandanenānulimpiṁ,

sumedhaṁ lokanāyakaṁ;

Sakaṁ cittaṁ pasādetvā,

tuṇhī aṭṭhāsi tāvade.

Sumedho nāma bhagavā,

lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo me guṇe pakittesi,

candanañca apūjayi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Ādeyyavākyavacano,

brahmā uju patāpavā;

Pañcavīsatikappāni,

sappabhāso bhavissati.

Chabbīsatikappasate,

devaloke ramissati;

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati.

Tettiṁsakkhattuṁ devindo,

devarajjaṁ karissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Tato cutoyaṁ manujo,

manussattaṁ gamissati;

Puññakammena saṁyutto,

brahmabandhu bhavissati.

Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū;

Tilakkhaṇena sampanno,

bāvarī nāma brāhmaṇo.

Tassa sisso bhavitvāna,

hessati mantapāragū;

Upagantvāna sambuddhaṁ,

gotamaṁ sakyapuṅgavaṁ.

Pucchitvā nipuṇe pañhe,

bhāvayitvāna añjasaṁ;

Sabbāsave pariññāya,

viharissatināsavo’.

Tividhaggi nibbutā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsave pariññāya,

viharāmi anāsavo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā todeyyo thero imā gāthāyo abhāsitthāti.

Todeyyattherassāpadānaṁ aṭṭhamaṁ.