sutta » kn » tha-ap » Therāpadāna

Bhaddālivagga

1. Bhaddālittheraapadāna

“Sumedho nāma sambuddho,

aggo kāruṇiko muni;

Vivekakāmo lokaggo,

himavantamupāgami.

Ajjhogāhetvā himavaṁ,

sumedho lokanāyako;

Pallaṅkaṁ ābhujitvāna,

nisīdi purisuttamo.

Samādhiṁ so samāpanno,

sumedho lokanāyako;

Sattarattindivaṁ buddho,

nisīdi purisuttamo.

Khāribhāraṁ gahetvāna,

vanamajjhogahiṁ ahaṁ;

Tatthaddasāsiṁ sambuddhaṁ,

oghatiṇṇamanāsavaṁ.

Sammajjaniṁ gahetvāna,

sammajjitvāna assamaṁ;

Catudaṇḍe ṭhapetvāna,

akāsiṁ maṇḍapaṁ tadā.

Sālapupphaṁ āharitvā,

maṇḍapaṁ chādayiṁ ahaṁ;

Pasannacitto sumano,

abhivandiṁ tathāgataṁ.

Yaṁ vadanti sumedhoti,

bhūripaññaṁ sumedhasaṁ;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

Buddhassa giramaññāya,

sabbe devā samāgamuṁ;

Asaṁsayaṁ buddhaseṭṭho,

dhammaṁ deseti cakkhumā.

Sumedho nāma sambuddho,

āhutīnaṁ paṭiggaho;

Devasaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo me sattāhaṁ maṇḍapaṁ,

dhārayī sālachāditaṁ;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Devabhūto manusso vā,

hemavaṇṇo bhavissati;

Pahūtabhogo hutvāna,

kāmabhogī bhavissati.

Saṭṭhi nāgasahassāni,

sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā,

hemakappanavāsasā.

Ārūḷhā gāmaṇīyehi,

tomaraṅkusapāṇibhi;

Sāyaṁ pāto upaṭṭhānaṁ,

āgamissantimaṁ naraṁ;

Tehi nāgehi parivuto,

ramissati ayaṁ naro.

Saṭṭhi assasahassāni,

sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā,

sindhavā sīghavāhino.

Ārūḷhā gāmaṇīyehi,

illiyācāpadhāribhi;

Parivāressantimaṁ niccaṁ,

buddhapūjāyidaṁ phalaṁ.

Saṭṭhi rathasahassāni,

sabbālaṅkārabhūsitā;

Dīpā athopi veyagghā,

sannaddhā ussitaddhajā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Parivāressantimaṁ niccaṁ,

buddhapūjāyidaṁ phalaṁ.

Saṭṭhi gāmasahassāni,

paripuṇṇāni sabbaso;

Pahūtadhanadhaññāni,

susamiddhāni sabbaso;

Sadā pātubhavissanti,

buddhapūjāyidaṁ phalaṁ.

Hatthī assā rathā pattī,

senā ca caturaṅginī;

Parivāressantimaṁ niccaṁ,

buddhapūjāyidaṁ phalaṁ.

Aṭṭhārase kappasate,

devaloke ramissati;

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati.

Satānaṁ tīṇikkhattuñca,

devarajjaṁ karissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Tiṁsakappasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

viharissatināsavo’.

Tiṁsakappasahassamhi,

addasaṁ lokanāyakaṁ;

Etthantaramupādāya,

gavesiṁ amataṁ padaṁ.

Lābhā mayhaṁ suladdhaṁ me,

yamahaññāsi sāsanaṁ;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Namo te purisājañña,

namo te purisuttama;

Tava ñāṇaṁ pakittetvā,

pattomhi acalaṁ padaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Sabbattha sukhito homi,

phalaṁ me ñāṇakittane.

Idaṁ pacchimakaṁ mayhaṁ,

carimo vattate bhavo;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bhaddālitthero imā gāthāyo abhāsitthāti.

Bhaddālittherassāpadānaṁ paṭhamaṁ.