sutta » kn » tha-ap » Therāpadāna

Vibhītakavagga

2. Koladāyakattheraapadāna

“Ajinena nivatthohaṁ,

Vākacīradharo tadā;

Khāriyā pūrayitvāna,

Kolaṁhāsiṁ mamassamaṁ.

Tamhi kāle sikhī buddho,

eko adutiyo ahu;

Mamassamaṁ upāgacchi,

jānanto sabbakālikaṁ.

Sakaṁ cittaṁ pasādetvā,

vanditvāna ca subbataṁ;

Ubho hatthehi paggayha,

kolaṁ buddhassadāsahaṁ.

Ekatiṁse ito kappe,

yaṁ phalamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

koladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā koladāyako thero imā gāthāyo abhāsitthāti.

Koladāyakattherassāpadānaṁ dutiyaṁ.