sutta » kn » tha-ap » Therāpadāna

Vibhītakavagga

7. Sīhāsanikattheraapadāna

“Padumuttarassa bhagavato,

Sabbabhūtahitesino;

Pasannacitto sumano,

Sīhāsanamadāsahaṁ.

Devaloke manusse vā,

yattha yattha vasāmahaṁ;

Labhāmi vipulaṁ byamhaṁ,

sīhāsanassidaṁ phalaṁ.

Soṇṇamayā rūpimayā,

lohitaṅgamayā bahū;

Maṇimayā ca pallaṅkā,

nibbattanti mamaṁ sadā.

Bodhiyā āsanaṁ katvā,

jalajuttamanāmino;

Ucce kule pajāyāmi,

aho dhammasudhammatā.

Satasahassito kappe,

sīhāsanamakāsahaṁ;

Duggatiṁ nābhijānāmi,

sīhāsanassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sīhāsaniko thero imā gāthāyo abhāsitthāti.

Sīhāsanikattherassāpadānaṁ sattamaṁ.