sutta » kn » tha-ap » Therāpadāna

Vibhītakavagga

9 Vedikārakattheraapadāna

“Padumuttarassa bhagavato,

Bodhiyā pādaputtame;

Vedikaṁ sukataṁ katvā,

Sakaṁ cittaṁ pasādayiṁ.

Atoḷārāni bhaṇḍāni,

katāni akatāni ca;

Antalikkhā pavassanti,

vedikāya idaṁ phalaṁ.

Ubhato byūḷhasaṅgāme,

pakkhandanto bhayānake;

Bhayabheravaṁ na passāmi,

vedikāya idaṁ phalaṁ.

Mama saṅkappamaññāya,

byamhaṁ nibbattate subhaṁ;

Sayanāni mahagghāni,

vedikāya idaṁ phalaṁ.

Satasahassito kappe,

yaṁ vedikamakārayiṁ;

Duggatiṁ nābhijānāmi,

vedikāya idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.

Vedikārakattherassāpadānaṁ navamaṁ.